श्री गंगा स्तोत्रम् | Shri Ganga Stotram | Adi Shankaracharya #ganga

श्री गंगा स्तोत्रम् | Shri Ganga Stotram | Adi Shankaracharya #ganga

श्री गंगा स्तोत्रम् | Shri Ganga Stotram | Adi Shankaracharya #ganga @Mere Krishna br br #ganga #gangariver #gangasnan #gangasaptami #गंगा #गंगानदी #गंगामैया #गंगाघाट #गंगास्नान br br श्री गंगा जी की स्तुतिbr br गांगं वारि मनोहारि मुरारिचरणच्युतम् ।br त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥br br माँ गंगा स्तोत्रम्॥br br देवि सुरेश्वरि भगवति गङ्गेbr त्रिभुवनतारिणि तरलतरङ्गे ।br शङ्करमौलिविहारिणि विमलेbr मम मतिरास्तां तव पदकमले ॥१॥br br भागीरथि सुखदायिनि मातस्तवbr जलमहिमा निगमे ख्यातः ।br नाहं जाने तव महिमानंbr पाहि कृपामयि मामज्ञानम् ॥ २॥br br हरिपदपाद्यतरङ्गिणि गङ्गेbr हिमविधुमुक्ताधवलतरङ्गे ।br दूरीकुरु मम दुष्कृतिभारंbr कुरु कृपया भवसागरपारम् ॥ ३॥br br तव जलममलं येन निपीतं,br परमपदं खलु तेन गृहीतम् ।br मातर्गङ्गे त्वयि यो भक्तःbr किल तं द्रष्टुं न यमः शक्तः ॥ ४॥br br पतितोद्धारिणि जाह्नवि गङ्गेbr खण्डितगिरिवरमण्डितभङ्गे ।br भीष्मजननि हे मुनिवरकन्ये,br पतितनिवारिणि त्रिभुवनधन्ये ॥ ५॥br br कल्पलतामिव फलदां लोके,br प्रणमति यस्त्वां न पतति शोके ।br पारावारविहारिणि गङ्गेbr विमुखयुवतिकृततरलापाङ्गे ॥ ६॥br br तव चेन्मातः स्रोतःस्नातःbr पुनरपि जठरे सोऽपि न जातः ।br नरकनिवारिणि जाह्नवि गङ्गेbr कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥br br पुनरसदङ्गे पुण्यतरङ्गेbr जय जय जाह्नवि करुणापाङ्गे ।br इन्द्रमुकुटमणिराजितचरणेbr सुखदे शुभदे भृत्यशरण्ये ॥ ८॥br br रोगं शोकं तापं पापंbr हर मे भगवति कुमतिकलापम्।br त्रिभुवनसारे वसुधाहारेbr त्वमसि गतिर्मम खलु संसारे॥ ९॥br br अलकानन्दे परमानन्देbr कुरु करुणामयि कातरवन्द्ये ।br तव तटनिकटे यस्य निवासःbr खलु वैकुण्ठे तस्य निवासः ॥ १०॥br br वरमिह नीरे कमठो मीनःbr किं वा तीरे शरटः क्षीणः ।br अथवा श्वपचो मलिनो दीनस्तवbr न हि दूरे नृपतिकुलीनः॥ ११॥br br भो भुवनेश्वरि पुण्ये धन्येbr देवि द्रवमयि मुनिवरकन्ये ।br गङ्गास्तवमिमममलं नित्यंbr पठति नरो यः स जयति सत्यम् ॥ १२॥br br येषां हृदये गङ्गाभक्तिस्तेषांbr भवति सदा सुखमुक्तिः ।br मधुराकान्तापज्झटिकाभिःbr परमानन्दकलितललिताभिः ॥ १३॥br br गङ्गास्तोत्रमिदं भवसारंbr वाञ्छितफलदं विमलं सारम् ।br शङ्करसेवकशङ्कररचितं पठतिbr सुखी स्तव इति च समाप्तः ॥ १४॥


User: Mere Krishna

Views: 4

Uploaded: 2025-05-03

Duration: 05:58

Your Page Title